gita Saram  by Ramana maharshi:日本語訳

Gita sāram Ramana maharshi

ラマナ・マハリシが選出した42の詩のバガヴァッド・ギーターのエッセンス

※1~9章の日本語訳はスワミ・チェータナーナンダジの訳を使用させて頂いております。


सञ्जय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदन: ॥2-1॥
sañjaya uvāca
taṃ tathā kṛpayā āviṣṭam aśru-pūrṇa-ākula-īkṣaṇam
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ

サンジャヤが言いました。
同情の気持ちに圧倒されて、苦痛で涙をいっぱいためた目をして悲しむ彼に(アルジュナに)、クリ
シュナが、このような言葉を話しました。


श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥13-1॥
śrī bhagavān uvāca
idaṃ śarīraṃ kaunteya kṣetram iti abhidhīyate
etadyo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ

アルジュナよ!この身体は「クシェートラ」と呼ばれ、それを知るものは「クシェートラを知る者」と呼ばれます。


क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥13-2॥
kṣhetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
kṣetrakṣetrajñayorjñānaṃ yat taj jñānaṃ mataṃ mama

アルジュナよ!あなたは私をすべてのクシェートラとクシェートラを知る者として知りますように。そして、クシェートラとクシェートラを知る者について理解することが知識だと見なされます。


अहमात्मा गुडाकेश सर्वभूताशयस्थित: ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥10-20॥
aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ
aham ādiśca madhyaṃ ca bhūtānām anta eva ca

アルジュナよ!私はすべての存在の考えに宿る自己であり、すべての存在の創造、維持、解決の原因です。


जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥2-27॥
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihārye’rthe na tvaṃ śocitumarhasi

生まれるものにとって、死は確実であり、死んでいるものにとって、誕生は確実なのです。ですから、あなたは、 変えられないものに、悲しむ理由がありません。


न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: ।
अजो नित्य: शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥2-20॥
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato’yaṃ purāṇo na hanyate hanyamāne śarīre

これ(自分自身というもの)は、決して生まれもしないし、死にもしません。ずっと存在していて、
再び存在しなくなる、というのでもありません。これ(自分自身というもの)は、生まれていません
し、永遠で、どんな変化も全く体験しませんし、いつも新しいものです。肉体が滅びる時もこれ(自分自身)は滅びません。


अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: ॥2-24॥
acchedyo’yam adāhyo’yam akledyo’śoṣya eva ca
nityaḥ sarvagataḥ sthāṇur acalo’yaṃ sanātanaḥ

これ(自分自身)は、切られたり、燃やされたり、濡らされたり、乾かされたりすることは出来ませ ん。それは変化せず、全てに行き渡っていて、安定していて、不動で、永遠です。


अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥2-17॥
avināśi tu tadviddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaścit kartum arhati

それによって、この全世界が満たされ、破壊されることのないもの、それを知りなさい。変化しないものの破壊を誰も引き起こすことは出来ません。


नासतो विद्यते भावो नाभावो विद्यते सत: ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ॥2-16॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayorapi dṛṣṭo’ntas tvanayos tattvadarśibhiḥ

存在のないもの(ミッテャー)にとって、どんな存在もありません。存在(サッテャム)にとって、存在がないことなどありません。これら両方についての究極の真実が、真の宇宙観を得た賢者たちによって知られています。

10
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥13-32॥
yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate

すべてに広がる空間は微細であるため影響を受けないのと同じように、身体の中すべてにとどまっている自己も影響を受けません。

11
न तद्भासयते सूर्यो न शशाङ्को न पावक: ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥15-6॥
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṃ mama

太陽も、月も、火もそれを照らしません。それに到達して、彼らは戻ることはありません。それが私の限りの無い居場所なのです。

12
अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥8-21॥
avyakto’kṣara ityuktas tam āhuḥ paramāṃ gatim
yaṃ prāpya na nivartante tad dhāma paramaṁ mama

その現れていなもの(アッヴャクタ)は、破壊にさらされてないものと言われました。彼らはそれを究極のゴールであると言います。その私の居る場所が究極のゴールです。そこに辿り着いて人々は戻りません。

13
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: ।
द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥15-5॥
nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛitta-kāmāḥ
dvandvair vimuktāḥ sukha-duḥkha-sanjñair gacchantyamūḍhāḥ padam avyayaṃ tat

尊敬を望むことや妄想から自由な人、愛着の問題を克服した人、いつも自分自身に焦点を当てていて、願望 が完全に去ってしまっている人、苦楽としてしられている正反対の2つから全く自由であり、幻想の中に居ない人は、あの滅びることの無いゴールに行きます。(ゴールを得ます)

14
य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥16-23॥
yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim

拘束力のある欲求に駆り立てられて、聖典の指示に従わない人は、成熟も幸福も得られず、ましてや最高のゴールも得られません。

15
यावत्सञ्जायते किञ्चित्सत्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥13-26॥
yāvat sañjāyate kiñcit sattvaṃ sthāvarajaṅgamam
kṣetra-kṣetrajña-sanyogāt tad viddhi bharatarṣabha

アルジュナよ!存在するものは何であれ、動くものも動かないものも、クシェートラとクシェートラを知る者の関係であることを知りますように。

16
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥11-54॥
bhaktyā tvananyayā śakya aham evaṃvidho’rjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa

アルジュナよ!私への専心な献身によってのみ私の真実は知ることができ、見ることができ、その真実の中へと入ることができます。

17
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: ॥17-3॥
sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhā-mayo‘yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ

アルジュナよ!すべての人間の信頼は彼らの心の性質に一致しています。人は信頼によって成り立っています。その人の信頼が何であれ、その信頼に従っています。

18
श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥4-39॥
śraddhāvān labhate jñānaṃ tat-paraḥ sanyatendriyaḥ
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati

(シャーストラと先生の言葉に)信頼を持つ人、(知識に)専心する人、そして、自分自身の感覚器官を統制している人は、この知識を得ます。この知識を得て、その人は直ちに絶対の平安を得ます。

19
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥10-10॥
teṣāṃ satata-yuktānāṃ bhajatāṃ prīti-pūrvakam
dadāmi buddhi-yogaṃ taṃ yena mām upayānti te

いつも私と共にあり、愛をもって私を求めている彼らのために、私は知識を授けます。それによって彼らは私に到達します。

20
तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥10-11॥
teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ
nāśayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā

彼らへの思いやりから、彼らの中に宿る私は、知識の輝くランプによって無知から生まれた闇を破壊します。

21
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥5-16॥
jñānena tu tad ajñānaṃ yeṣāṁ nāśitam ātmanaḥ
teṣām āditya-vaj jñānaṃ prakāśayati tat param

ところが、知識によって自分自身の無知が破壊された人にとっては、知識が(自分自身として)ブラフマンを明かします。ちょうど、太陽のように(暗闇に隠された物を明かすように)。

22
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन: ।
मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: ॥3-42॥
indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ

彼らが言うには、感覚器官は体に勝っていて、考えは感覚器官に勝っています、知性は考えに勝っています。ところが知性に勝っている者がその人(アートマー)なのです。

23
एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥3-43॥
evaṃ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā
jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam

ああ、アルジュナよ!このように、知性よりも優れているものを知りながら、ブッディによって考えをしっかり整えて、欲望の姿をしていて、とても理解しがたいものである敵を滅ぼしなさい。

24
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा ॥4-37॥
yathaidhānsi samiddho’gnir bhasma-sāt kurute’rjuna
jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā

ああ、アルジュナよ。ちょうど、良く燃えた火が薪を灰にしてしまうように、知識の火は全ての行い(行いの結果)を灰にしてしまいます。

25
यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: ।
ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: ॥4-19॥
yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ

その人にとって、引き受けて着手している全ての事が(結果を望む)願望や意志から自由であって、行いは知識の火によって焼かれてしまっている人を、聖者たちは賢者だと呼びます。

26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥5-26॥
kāma-krodha-viyuktānāṁ yatīnāṃ yata-cetasām
abhito brahma-nirvāṇaṃ vartate viditātmanām

自分自身を知り、考えが統括されていて願望や怒りから自由な人たち、つまり、サンニャーシーたちにとって、この世とあの世の両方で自由があります。

27
शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् ॥6-25॥
śanaiḥ śanair uparamed buddhyā dhiti-gṛhītayā
ātma-sansthaṃ manaḥ kṛtvā na kiñcid api cintayet

根気強さを備えた知性で、ゆっくり、ゆっくりと、 (考えを自分自身の中に)解消させますように。考えを、自分自身にとどめておき、他のことを考えませんように。

28
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥6-26॥
yato yato niścarati manaścañcalamasthiram
tatastato niyamyaitad ātmanyeva vaśaṃ nayet

あらゆる理由のために、いつも不安定な状態であり、どこかに行ってしまう一定しない考えがあり、そこから、自分自身のみにそれを引き戻して、(考えを)自分の手中に収めますように。

29
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: ।
विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥5-28॥
yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ
vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ

モークシャこそが究極のゴールと知っていて、欲望や恐れや怒りから自由であり、行動器官や感覚器官や感情や疑いや知性を統制している人、つまり、瞑想の対象物を知りそれを想えている賢者は、まさにいつも自由なのです。

30
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: ॥6-29॥
sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cātmani
īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ

考えがこの熟考によって解消し、いたるところに変わらない同じものを見る人は、自分自身をあらゆる生き物の中にとどまるものとしてみなし、また自分自身の中に、全ての生き物があるとみなします。

31
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥9-22॥
ananyāśh chintayanto māṁ ye janāḥ paryupāsate
teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ vahāmyaham

いつも私のことを考え、私に専念する人たちがいます。いつも私と一体になっている人たちのために、わたしは彼らに欠けているものを提供し、彼らがすでに持っているものを保護します。

32
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥7-17॥
teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate
priyo hi jñānino’tyartham ahaṃ sa ca mama priyaḥ

これらの中で、いつも(私と)一致していて、ひとつに解決した帰依の人であるジニャーニーは、ひときわ際立っています。なぜなら、私がその人を愛していて、その人も私を愛しているからです。

33
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥7-19॥
bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ

たくさんの生まれのゴールとして、知る事によって知識を持った人は私に到達します。「ヴァースデーヴァが全てである」と言う、その賢者はとてもまれなのです。

34
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते ॥2-15॥
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha
sama-duḥkha-sukhaṃ dhīraṃ so’mṛtatvāya kalpate

アルジュナよ!人間の中でも一際目立つ者よ。これら(スカ-ドゥッカ)が影響しない人、喜びと苦しみにおいて同じである人、見極める力を持つ人は、自由(モークシャ)を得るにふさわしい人です。

35
विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: ।
निर्ममो निरहङ्कार: स शान्तिमधिगच्छति ॥2-71॥
vihāya kāmān yaḥ sarvān pumāṃścarati niḥspṛhaḥ
nirmamo nirahankāraḥ sa śāntim adhigacchati

全ての束縛のある欲求を手放して、切望から自由に、「私」や「私の物」という限られた感覚を持たずに動き回るその人は、平和を得ます。

36
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥12-15॥
yasmānnodvijate loko lokānnodvijate ca yaḥ
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ

世界がその人を恐れず、その人も世界を恐れておらず、喜び、受け入れられないこと、恐怖、不安から自由なその人は、私に愛されています。

37
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो: ।
सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥14-25॥
mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ
sarvārambha-parityāgī guṇātītaḥ sa ucyate

尊敬と侮辱に対して同じであり、敵と味方を同じにとらえ、すべての行いを放棄した者はグナを超越した人と言われます。

38
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥3-17॥
yas tvātma-ratir eva syād ātma-tṛptaśca mānavaḥ
ātmanyeva ca santuṣṭas tasya kāryaṃ na vidyate

自分自身の中に喜びがある人、自分自身に満足していて、自分自身の中に満たされているであろう人は、その人にとって成すべき事というのがありません。

39
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: ॥3-18॥
naiva tasya kṛtenārtho nākṛteneha kaścana
na cāsya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ

そのような人(自分自身の中に喜ぶ人)にとっては、この世界において、行いをすることや、行いをしないことによってかなう目的がまったくありません。また、そのような人は、どんなものにも依存してはいません。

40
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर: ।
सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥4-22॥
yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate

たまたま得たもので幸せであり、嫉妬から自由であり、成功や失敗に関して等しく受け取れる考えを持ち二極の出来事に影響されない人は、行いをしていても束縛されません。

41
ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥18-61॥
īśvaraḥ sarva-bhūtānāṃ hṛiddeśe‘rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā

アルジュナよ!イーシュワラはすべての生き物の中心に宿っています。マーヤーによってすべての存在を機械に取り付けられているかのように回転させます。

42
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥18-62॥
tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam

アルジュナよ!全ての考えを彼に明け渡しなさい。恩恵によって、あなたは絶対的な平和、永遠の住まいを得るでしょう。