ātmabodha:日本語訳

シャンカラチャーリヤの作品とされる「アートマボーダ」のテキストです。

ātmabodha

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम्।
मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते॥ १॥

tapobhiḥ kṣīṇapāpānāṁ śāntānāṁ vītarāgiṇām
mumukṣūṇāmapekṣyo’yamātmabodho vidhīyate (1)

タパスによって自分を浄化し、穏やかであり、渇望から解放され、解放を望んでいる人のために、この自己の知識を示します。 (1)

बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम्।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति॥ २॥

bodho’nyasādhanebhyo hi sākṣānmokṣaikasādhanam
pākasya vahnivajjñānaṁ vinā mokṣo na sidhyati (2)

火なくして食べ物を調理できないのと同じように、知識がなければ解放は達成できません。他の様々な手段の中で知識が解放への唯一の直接の原因です。(2)

अविरोधितया कर्म नाविद्यां विनिवर्तयेत्।
विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत्॥ ३॥

avirodhitayā karma nāvidyāṁ vinivartayet
vidyāvidyāṁ nihantyeva tejastimirasaṅghavat (3)

行動は無知に抵抗するものではないため、無知を破壊することはできません。 光が深い闇を破壊するように、知識は無知を破壊します。 (3)

परिच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः।
स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव॥ ४॥

paricchinna ivājñānāttannāśe sati kevalaḥ
svayaṁ prakāśate hyātmā meghāpāyeṁ’śumāniva (4)

無知のために、自己は限りがあるように見えます。 無知が破壊されると、それは限りなく絶対的であると認識されます。 雲が消えた太陽のように、自己のみが自身の光で輝きます。(4)

अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम्।
कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत्॥ ५॥

ajñānakaluṣaṁ jīvaṁ jñānābhyāsādvinirmalam
kṛtvā jñānaṁ svayaṁ naśyejjalaṁ katakareṇuvat (5)

無知によって染まった自己は、自己の本質を知る絶え間ない実践と知識によって純粋になります。カタカの木の実の粉が泥水をきれいにした後に消えるように、それ自体が消えます。 (5)

संसारः स्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः।
स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत्॥ ६॥
saṁsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ
svakāle satyavadbhāti prabodhe satyasadbhavet (6)

執着と嫌悪感に満ちたサムサーラは、夢のようなものです。無知である限り現実に見えますが、目覚めると非現実になります。(6)

तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम्॥ ७॥

tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā
yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam (7)

世界は、すべての基盤である唯一の存在ブラフマンが知られていない限り、真実のように見えますが、それは幻想の真珠貝の銀色のようです。(7)

उपादानेऽखिलाधारे जगन्ति परमेश्वरे।
सर्गस्थितिलयान्यान्ति बुद्बुदानीव वारिणि॥ ८॥

upādāne’khilādhāre jaganti parameśvare
sargasthitilayānyānti budbudānīva vāriṇi (8)

水に浮かび上がる水面の泡のように、世界は現われ、存在し、すべての根本の原因であり、支えている至高なる存在に溶け込みます。(8)

सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः।
व्यक्तयो विविधाः सर्वा हाटके कटकादिवत्॥ ९॥

saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat (9)

顕現されたすべての世界の基盤は、永遠に存在するすべてのヴィシュヌであり、その性質は存在意識です。 名前と形は腕輪とブレスレットのようなもので、ヴィシュヌは金のようなものです。(9)

यथाकाशो हृषीकेशो नानोपाधिगतो विभुः।
तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत्॥ १०॥

yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ
tadbhedādbhinnavadbhāti tannāśe kevalo bhavet (10)

Akasha(スペース)は、ウパーディにより様々な状態に見えます。同じように、すべてに広がる神は、様々な状態に関わり多種多様に見えます。ウパーディが破壊されたとき、残っているのは唯一の真実です。(10)

नानोपाधिवशादेव जातिवर्णाश्रमादयः।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत्॥ ११॥

nānopādhivaśādeva jātivarṇāśramādayaḥ
ātmanyāropitāstoye rasavarṇādibhedavat (11)

水に、様々な風味や色が重ねなれるように、ウパーディによって、カースト、色、地位がアートマンに重ねられています。(11)

पञ्चीकृतमहाभूतसम्भवं कर्मसञ्चितम्।
शरीरं सुखदुःखानां भोगायतनमुच्यते॥ १२॥

pañcīkṛtamahābhūtasambhavaṁ karmasañcitam
śarīraṁ sukhaduḥkhānāṁ bhogāyatanamucyate (12)

五つの肉体的要素から生まれ、過去のカルマの結果として獲得された身体は、喜びと痛みが体験される場所と言われています。(12)

पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्॥ १३॥

pañcaprāṇamanobuddhidaśendriyasamanvitam
apañcīkṛtabhūtotthaṁ sūkṣmāṅgaṁ bhogasādhanam (13)

五つの重要なプラーナ、心、知性、そして微細な要素から生まれ10の感覚と行動の器官から成る微細な身体は、体験(喜びと痛み)のための道具です。(13)

अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते।
उपाधित्रितयादन्यमात्मानमवधारयेत्॥ १४॥

anādyavidyānirvācyā kāraṇopādhirucyate
upādhitritayādanyam ātmānamavadhārayet (14)

言葉で表せない、始まりのない無知は原因の身体です。アートマンはこれらの三つのウパーディと異なることを理解すべきです。(14)

पञ्चकोशादियोगेन तत्तन्मय इव स्थितः।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा॥ १५॥

pañcakośādiyogena tattanmaya iva sthitaḥ
śuddhātmā nīlavastrādiyogena sphaṭiko yathā (15)

五つの鞘と関係するアートマンは、まるで水晶が接触する青い布などの色をとるように、接触している鞘の形をとるように見えます。(15)

वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यावघाततः।
आत्मानमन्तरं शुद्धं विविच्यात्तण्डुलं यथा॥ १६॥

vapustuṣādibhiḥ kośairyuktaṁ yuktyāvaghātataḥ
ātmānamantaraṁ śuddhaṁ vivicyāttaṇḍulaṁ yathā (16)

純粋な内なる自己は、お米を叩いてもみ殻とぬかを取り除くことによって米が得られるのと同じように、思慮深い考えによって、五つの鞘と分離すべきです。(16)

सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत्॥ १७॥

sadā sarvagato’pyātmā na sarvatrāvabhāsate
buddhāvevāvabhāseta svaccheṣu pratibimbavat (17)

アートマンは常にどこにでもありますが、どこにでも現れるわけではありません。 透き通った表面でのみ反射が得られるように、自己は知性でのみ輝きます。(17)

देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।
तद्वृित्तसाक्षिणं विद्यादात्मानं राजवत्सदा॥ १८॥

dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam
tadvṛttisākṣiṇaṁ vidyādātmānaṁ rājavatsadā (18)

アートマンは、身体、感覚器官、心、知性(プラクリティ)とは異なるが、常に王のように彼らの機能の目撃者として理解されるべきである (18)

व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम्।
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी॥ १९॥

vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām
dṛśyate’bhreṣu dhāvatsu dhāvanniva yathā śaśī (19)

雲が空を移動するとき、まるで月は動いているように見えます。 同じように、識別がない人にとっては、感覚器官の機能を通して観察されると、アートマンは活動しているように見えます。(19)

आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः।
स्वक्रियार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः॥ २०॥

ātmacaitanyamāśritya dehendriyamanodhiyaḥ
svakriyārtheṣu vartante sūryālokaṁ yathā janāḥ (20)

本質の意識に従事して、肉体、感覚、精神、知性はそれぞれ活動します。人々が太陽の光で働くように。(20)

देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि।
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत्॥ २१॥

dehendriyaguṇānkarmāṇyamale saccidātmani
adhyasyantyavivekena gagane nīlatādivat (21)

識別しない者によって、青などが誤って空に重ねられるように、身体と感覚の性質と活動は存在意識に重ねられます。(21)

अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि।
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः॥ २२॥

ajñānānmānasopādheḥ kartṛtvādīni cātmani
kalpyante’mbugate candre calanādi yathāmbhasaḥ (22)

水面に反映する月の動きのように、無知のため、行為の主体の心の特質と活動なども自己に重ねられています。(22)

रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः॥ २३॥

rāgecchāsukhaduḥkhādi buddhau satyāṁ pravartate
suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ (23)

愛着、欲望、喜び、苦しみは、心や知性が機能するときにのみ知覚されます。熟睡では、愛着、欲望なども存在しません。したがって、これらは自己ではなく知性に属します。(23)

प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता।
स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः॥ २४॥

prakāśo’rkasya toyasya śaityamagneryathoṣṇatā
svabhāvaḥ saccidānandanityanirmalatātmanaḥ (24)

輝きが太陽の性質であり、水の性質が冷たさ、火の性質が熱さであるように、アートマンの性質は存在、意識、至福、永遠、そして純粋です。(24)

आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम्।
संयोज्य चाविवेकेन जानामीति प्रवर्तते॥ २५॥

ātmanaḥ saccidaṁśaśca buddhervṛttiriti dvayam
saṁyojya cāvivekena jānāmīti pravartate. (25)

アートマンの存在意識と知性の働きは、識別がないために融合し、「私は知っている」という認識を生じさせます。(25)

आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति।
जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति॥ २६॥

ātmano vikriyā nāsti buddherbodho na jātviti
jīvaḥ sarvamalaṁ jñātvā jñātā draṣṭeti muhyati (26)

アートマンの中には行為はなく、知性の中には知識はありません。
ジーヴァ(個人)は、私は行為者であり、私は見る者であると惑わされます。(26)

रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत्।
नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत्॥ २७॥

rajjusarpavadātmānaṁ jīvaṁ jñātvā bhayaṁ vahet
nāhaṁ jīvaḥ parātmeti jñātaścennirbhayo bhavet. (27)

ロープを蛇と間違えると恐怖が生まれるのと同じように、アートマンをジーヴァと間違えると恐怖が生まれます。私はジーヴァではなく、私はパラマートマンであるということを知ると、恐れることがなくなります。(27)

आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते॥ २८॥

ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi
dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate (28)

ランプがポットなどを照らすように、知性や五感はアートマンのみによって照らされます。アートマンは不活性な知性と五感によって照らすことはできません。(28)

स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने॥ २९॥

svabodhe nānyabodhecchā bodharūpatayātmanaḥ
na dīpasyānyadīpecchā yathā svātmaprakāśane (29)

自己の知識については、自己そのものが知識であるため、他の知識は必要ありません。 ランプは、それ自体を照らすために別のランプを必要としません。(29)

निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः।
विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः॥ ३०॥

niṣidhya nikhilopādhīnneti netīti vākyataḥ
vidyādaikyaṁ mahāvākyairjīvātmaparamātmanoḥ (30)

「これではない」、「これではない」という聖典の言葉によって自己のすべてのウパーディ(条件付け)を否定し、偉大なマハーヴァーキャをによって、ジーヴァートマンとパラマートマンの一致を知りますように。(30)

आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम्।
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम्॥ ३१॥

āvidyakaṁ śarīrādi dṛśyaṁ budbudavatkṣaram
etadvilakṣaṇaṁ vidyādahaṁ brahmeti nirmalam (31)

感覚器官を介して知覚される身体などは、無知から生まれ、泡のように儚いです。アートマンはこれらと異なり、「私は純粋なブラフマンです」ということを知りますように。(31)

देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः।
शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च॥ ३२॥

dehānyatvānna me janmajarākārśyalayādayaḥ
śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca (32)

私は身体以外の存在なので、誕生、老年、衰弱、死などはありません。感覚器官がないので、感覚の対象とは何の関わりもありません。(32)

अमनस्त्वान्न मे दुःखरागद्वेषभयादयः।
अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात्॥ ३३॥

amanastvānna me duḥkharāgadveṣabhayādayaḥ
aprāṇo hyamanāḥ śubhra ityādiśrutiśāsanāt (33)

私は心ではないため、苦しみ、愛着、嫌悪感、恐怖などがありません。聖典は「それはプラーナでも、心でもなく、純粋です。」と言います。(33)

निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः।
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः॥ ३४॥

nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ
nirvikāro nirākāro nityamukto’smi nirmalaḥ (34)

私は、属性がなく、行いがなく、永遠で、欲望や考えもなく、汚れがなく、変化がなく、形がなく、永遠に自由で純粋です。(34)

अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः।
सदा सर्वसमः शुद्धो निःसङ्गो निर्मलोऽचलः॥ ३५॥

ahamākāśavatsarvaṁ bahirantargato’cyutaḥ
sadā sarvasamaḥ śuddho niḥsaṅgo nirmalo’calaḥ (35)

空間のように、私はすべての内側、外側に行き渡ります。 私は全ての中に等しく、変わらず、愛着がなく、純粋で、動きません。(35)

नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम्।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत्॥ ३६॥

nityaśuddhavimuktaikamakhaṇḍānandamadvayam
satyaṁ jñānamanantaṁ yatparaṁ brahmāhameva tat (36)

私は、永遠の、純粋で、自由で、単独で、分けることができない完全な至福であり、不二の存在、知識、そして限りがない最高のブラフマンです。(36)

एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना।
हरत्यविद्याविक्षेपान्रोगानिव रसायनम्॥ ३७॥

evaṁ nirantarābhyastā brahmaivāsmīti vāsanā
haratyavidyāvikṣepānrogāniva rasāyanam (37)

治療薬が病気を退治するように、「私はブラフマンです」という真実の知識を継続的に実践することにより、無知によって生まれる潜在的な概念を破壊します。(37)

विविक्तदेश आसीनो विरागो विजितेन्द्रियः।
भावयेदेकमात्मानं तमनन्तमनन्यधीः॥ ३८॥

viviktadeśa āsīno virāgo vijitendriyaḥ
bhāvayedekamātmānaṁ tamanantamananyadhīḥ (38)

孤独な場所に座り、感覚を支配下に置き、限りがない唯一の存在のアートマンを揺るぎなく注意を払って瞑想しますように。(38)

आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा॥ ३९॥

ātmanyevākhilaṁ dṛśyaṁ pravilāpya dhiyā sudhīḥ
bhāvayedekamātmānaṁ nirmalākāśavatsadā (39)

賢者は、知性によって知覚された世界全体をアートマンの中に結合させ、空間のように清浄で、純粋な唯一の存在のアートマンを常に瞑想しますように。(39)

रूपवर्णादिकं सर्वं विहाय परमार्थवित्।
परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते॥ ४०॥

rūpavarṇādikaṁ sarvaṁ vihāya paramārthavit
paripūrṇacidānandasvarūpeṇāvatiṣṭhate (40)

至高の存在に気づいた者は、形や名前や色のような属性を放棄し、限りのない意識、至福の本質に定着します。(40)

ज्ञातृज्ञानज्ञेयभेदःपरे नात्मनि विद्यते।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि॥ ४१॥

jñātṛjñānajñeyabhedaḥ pare nātmani vidyate
cidānandaikarūpatvāddīpyate svayameva hi (41)

限りがないアートマンには知識者、知識、知識の対象の区別はありません。それは意識、至福が性質であるので、それ自身の光で輝いています。(41)

एवमात्मारणौ ध्यानमथने सततं कृते।
उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत्॥ ४२॥

evamātmāraṇau dhyānamathane satataṁ kṛte
uditāvagatirjvālā sarvājñānendhanaṁ dahet (42)

このように、瞑想により自分についての木片がかき回されるとき、生成される知識の火は、無知のすべての燃料を燃やすでしょう。(42)

अरुणेनेव बोधेन पूर्वं सन्तमसे हृते।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव॥ ४३॥

aruṇeneva bodhena pūrvaṁ santamase hṛte
tata āvirbhavedātmā svayamevāṁśumāniva (43)

早朝の主アルナが、前に存在していた濃い暗闇を追い払った直後に太陽が昇るのと同じように、知識が無知を払拭すると、アートマンは太陽のように現れます。(43)

आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया।
तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा॥ ४४॥

ātmā tu satataṁ prāpto’pyaprāptavadavidyayā
tannāśe prāptavadbhāti svakaṇṭhābharaṇaṁ yathā (44)

アートマンは常に存在しています。しかし、無知のために存在していないようです。無知が破壊されると、首飾りをみつけるように、アートマンは見つけられたように見えます。(首飾りを身に着けている人が、首の周りにあることに気づかず、それを探しますが、最終的に自分の首周りでそれを見つけます。)(44)

स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते॥ ४५॥

sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā
jīvasya tāttvike rūpe tasmindṛṣṭe nivartate (45)

暗闇の中で柱を人間に見間違うように、無知の中でブラフマンはジーヴァのように見えます。この幻影は、ジーヴァの本質がブラフマンとして知られると破壊されます。(45)

तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत्॥ ४६॥

tattvasvarūpānubhavādutpannaṁ jñānamañjasā
ahaṁ mameti cājñānaṁ bādhate digbhramādivat (46)

方向に関する混乱が正しい情報によって取り除かれるように、真実の経験から生まれる知識は、「私」と「私の」という考えの無知を破壊します。(46)

सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं जगत्।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा॥ ४७॥

samyagvijñānavānyogī svātmanyevākhilaṁ jagat
ekaṁ ca sarvamātmānamīkṣate jñānacakṣuṣā (47)

知識を得たヨーギーは、知恵の目によって、自身の中にすべての世界を見て、自分自身を唯一の存在のアートマンとして見ます。(47)

आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते।
मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते॥ ४८॥

ātmaivedaṁ jagatsarvamātmano’nyanna vidyate
mṛdo yadvadghaṭādīni svātmānaṁ sarvamīkṣate (48)

全世界はアートマンです。 アートマン以外の存在はありません。 粘土からポットなどの土器が現れているように、すべての世界をアートマンの現れとしてみます。(48)

जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत्।
सच्चिदानन्दरूपत्वात् भवेत् भ्रमरकीटवत्॥ ४९॥

jīvanmuktastu tadvidvānpūrvopādhiguṇāṁstyajet
saccidānandarūapatvāt bhavet bhramarakīṭavat (49)

自身の本質の知識を授かり、生きながらにして解放された賢者は、属性や性質を手放し、ワームがスズメバチに変化するように、存在、意識、至福が性質のブラフマンとして存在します。(49)

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।
योगी शान्तिसमायुक्तः आत्मारामो विराजते॥ ५०॥

tīrtvā mohārṇavaṁ hatvā rāgadveṣādirākṣasān
yogī śāntisamāyuktaḥ ātmārāmo virājate (50)

妄想の海を渡り、愛着と嫌悪の悪魔を滅ぼして、平安と結ばれたヨーギーは、自分自身の本質こそが喜びと見て、輝きます。(50)

बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः।
घटस्थदीपवत्स्वस्थः स्वान्तरेव प्रकाशते॥ ५१॥

bāhyānityasukhāsaktiṁ hitvātmasukhanirvṛtaḥ
ghaṭasthadīpavatsvasthaḥ svāntareva prakāśate (51)

儚く、つかの間の外の世界への幸福への執着を手放し、自分自身の本質の幸福に満たされるヨーギーは、ポットの中に置かれたランプのように輝いて、アートマンに留まります。(51)

उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः।
सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत्॥ ५२॥

upādhistho’pi taddharmairalipto vyomavanmuniḥ
sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret (52)

賢者は条件付け(ウパーディ)された世界に住んでいますが、ウパーディによっての影響を受けません。すべてを知る賢者は、無知のように生きています。彼は空気のように動き回ります。(52)

उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः।
जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा॥ ५३॥

upādhivilayādviṣṇau nirviśeṣaṁ viśenmuniḥ
jale jalaṁ viyadvyomni tejastejasi vā yathā (53)

条件付け(ウパーディ)の消滅すると、賢者は、水が水の中に結びつき、空間が空間の中に結びつき、光が光の中に結びつくように、すべてに浸透する存在(ヴィシュヌ)と結びついています。(53)


यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम्।

यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्॥ ५४॥

yallābhānnāparo lābho yatsukhānnāparaṁ sukham
yajjñānānnāparaṁ jñānaṁ tadbrahmetyavadhārayet (54)

その達成にそれ以上の他の達成はなく、その幸福にそれ以上の幸福はなく、その知識にそれ以上の知識はありません。これがブラフマンだと知りますように。(54)

यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः।
यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत्॥ ५५॥

yaddṛṣṭvā nāparaṁ dṛśyaṁ yadbhūtvā na punarbhavaḥ
yajjñātvā nāparaṁ jñeyaṁ tadbrahmetyavadhārayet (55)

ブラフマンを見るとき、それ以外に見るものはなく、ブラフマンを知るとき、それ以外に知るもはなく、この世界で生まれ変わることもありません。このようにブラフマンを知りますように。(55)

तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम्।
अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत्॥ ५६॥

tiryagūrdhvamadhaḥ pūrṇaṁ saccidānandamadvayam
anantaṁ nityamekaṁ yattadbrahmetyavadhārayet (56)

上下、四方八方に広がりすべてを満たし、限りなく、永遠で、不二であり、存在・意識・至福である、それをブラフマンであることを知りますように。(56)

अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽद्वयम्।
अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारयेत्॥५७॥

atadvyāvṛttirūpeṇa vedāntairlakṣyate’dvayam
akhaṇḍānandamekaṁ yattadbrahmetyavadhārayet (57)

「これではない、これではない」と対象物の否定によってヴェーダーンタで示される、分けることができず、不二であり、至福である、唯一のブラフマンを知りますように。(57)

अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः।
ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः॥५८॥

akhaṇḍānandarūpasya tasyānandalavāśritāḥ
brahmādyāstāratamyena bhavantyānandino’khilāḥ (58)

創造の神と他の神々は、その性質が分けることができない至福であるブラフマンの至福の粒子に応じて至福になります。(58)

तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः।
तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले॥५९॥

tadyuktamakhilaṁ vastu vyavahārastadanvitaḥ
tasmātsarvagataṁ brahma kṣīre sarpirivākhile (59)

ブラフマンはすべてのものに浸透していて、ブラフマンによりすべての活動が可能です。牛乳の中のバター(ギー)のように、すべての中に浸透しています。(59)

अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम्।
अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्॥६०॥

anaṇvasthūlamahrasvamadīrghamajamavyayam
arūpaguṇavarṇākhyaṁ tadbrahmetyavadhārayet (60)

微細でも、粗雑でも、短くもなく、長くもなく、誕生もなく、変化もなく、形、質、色、名前がないものこそ、ブラフマンであることを知りますように。(60)

यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते।
येन सर्व मिदं भाति तद्ब्रह्मेत्यवधारयेत्॥६१॥

yadbhāsā bhāsyate’rkādi bhāsyairyattu na bhāsyate
yena sarvamidaṁ bhāti tadbrahmetyavadhārayet (61)

その光によって、太陽や他の輝くものは照らされています。しかし、それらの光によって照らされません。それがブラフマンであることを知りますように。(61)

स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत्।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत्॥६२॥

svayamantarbahirvyāpya bhāsayannakhilaṁ jagat
brahma prakāśate vahniprataptāyasapiṇḍavat (62)

あらゆるものの内外に広がり、世界全体を照らすブラフマンは、火が真っ赤に熱された鉄球に浸透するように、それ自身で輝いています。(62)

जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका॥६३॥

jagadvilakṣaṇaṁ brahma brahmaṇo’nyanna kiñcana
brahmānyadbhāti cenmithyā yathā marumarīcikā (63)

ブラフマンは全世界とは異なりますが、ブラフマン以外には何も存在しません。もしブラフマン以外のものが存在するとすれば、それは蜃気楼のような幻想に過ぎません。(63)

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत्।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम्॥६४॥

dṛśyate śrūyate yadyadbrahmaṇo’nyanna tadbhavet
tattvajñānācca tadbrahma saccidānandamadvayam (64)

見ることができるもの、聞くことができるものは、すべてブラフマン以外はありません。 真実の知識を通して、ブラフマンは不二の存在・意識・至福であるとわかります(64)

सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्॥६५॥

sarvagaṁ saccidātmānaṁ jñānacakṣurnirīkṣate
ajñānacakṣurnekṣeta bhāsvantaṁ bhānumandhavat (65)

知恵の目は、すべてに満ちている存在意識であるアートマンを見ます。 無知によって遮られている人は、盲人が輝く太陽を見ることができないように見えません。(65)


श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः।

जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम्॥६६॥

śravaṇādibhiruddīptajñānāgniparitāpitaḥ
jīvaḥ sarvamalānmuktaḥ svarṇavadddyotate svayam (66)

ジーヴァは、聞くことなどによって燃え上がった知識の炎の中で熱せられると、すべての不純物から解放され、金のように自然に輝きます。(66)

हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोऽपहृत्।
सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम्॥६७॥

hṛdākāśodito hyātmā bodhabhānustamo’pahṛt
sarvavyāpī sarvadhārī bhāti bhāsayate’khilam (67)

心の空間に昇る知識の太陽であるアートマンは、無知の闇を破壊し、すべてに浸透し、すべてを支え、それ自身で輝き、すべてを輝かせます。(67)

दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहृन्नित्यसुखं निरञ्जनम्।
यस्स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत्॥६८॥

digdeśakālādyanapekṣya sarvagaṁ śītādihṛnnityasukhaṁ nirañjanam
yassvātmatīrthaṁ bhajate viniṣkriyaḥ sa sarvavitsarvagato’mṛto bhavet (68)

すべての活動を放棄し、方向、空間、時間のすべての制限から解放されているその人自身がアートマンの聖地で祈りを捧げます。それはどこにでもすべてに存在し、熱と寒さを破壊し、永遠の至福で、汚れなく清浄なその人は、全てを知るもので、すべてに浸透し、不滅です。(68)

翻訳:谷戸康洋